Use "delve" in a sentence

1. But of what benefit is it to preserve such material and delve into our past?

लेकिन ऐसी पुरानी चीज़ों को सँभालकर रखने और अपने अतीत में झाँकने का क्या फायदा है?

2. You are going to delve deep into various topics on the Sanskrit lore that includes eighteen seats of knowledge, sixty four arts, four Vedas, more than hundred Upanishads, six ancillary Vedas (Upavedas), six adjuncts of Vedas (Vedangas), eighteen Epics, the ten systems of Philosophy, Heroic history (Itihasa), literature, Dramaturgy etc.

अष्टादश विद्यास्थानानि, चतुःषष्टिकलाः, चत्वारः वेदाः, शताधिकाः उपनिषदः, षड् उपवेदाः, षड् वेदाङ्गानि, अष्टादश पुराणानि, वैदिकदर्शनं, जैनदर्शनं, बौद्धदर्शनं, इतिहास-काव्य-नाट्यशास्त्रादयः इति एतादृशस्य असीमस्य संस्कृतज्ञानमहोदधेः मथनम् अत्र भवद्भिः करिष्यते ।